A 972-20 Mahāmāyāmantrakalpoddhāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 972/20
Title: Mahāmāyāmantrakalpoddhāra
Dimensions: 25 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/55
Remarks:


Reel No. A 972-20 Inventory No. 33112

Title Mahāmāyāmantrakalpoddhāra

Remarks ascribed to Kālikāpurāṇa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 9

Lines per Folio 9–10

Foliation figures in the extreem corner of right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/55

Manuscript Features

Excerpts

Beginning

śrī||bhagavān uvāca

śṛṇu mantraṃ tu vakṣyāmi guhyād guhyataraṃ param ||

aṣṭākṣaraṃ tu vaiṣṇavyā mahāmāyāmahotsavam ||

vaiṣṇavīmantrasya nārada ṛṣiḥ śabhur (!) devatā anuṣṭup chandaḥ sarvārthasādhane viniyogaḥ

hāntāntapūrvo māntaś ca nānto ṇāntas tathaiva ca

kaikāraśakādi(ṣaṣṭhaḥ ṣṭā) svānto vindupuraḥsara (!) || (fol. 1v1–3)

End

yācitaṃ parakīyaṃ [[ca]] tathā paryuṣitaṃ ca yat ||

antyaspṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet

idaṃ śivāyāḥ paramaṃ manoharaṃ

karoti yo nena tadīyapūjanam ||

sa vāñchitārthaṃ samavāpya caṇḍikā

gṛhaṃ prayāto na cireṇa bhairava || (fol. 9r9–9v1)

Colophon

iti kālikāpurāṇe mahāmā(!)mantrakalpoddhāraḥ 51 (fol. 9v1)

Microfilm Details

Reel No. A 972/20

Date of Filming 26-12-1984

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-09-2007

Bibliography