A 972-20 Mahāmāyāmantrakalpoddhāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 972/20
Title: Mahāmāyāmantrakalpoddhāra
Dimensions: 25 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/55
Remarks:
Reel No. A 972-20 Inventory No. 33112
Title Mahāmāyāmantrakalpoddhāra
Remarks ascribed to Kālikāpurāṇa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.5 cm
Folios 9
Lines per Folio 9–10
Foliation figures in the extreem corner of right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/55
Manuscript Features
Excerpts
Beginning
śrī||bhagavān uvāca
śṛṇu mantraṃ tu vakṣyāmi guhyād guhyataraṃ param ||
aṣṭākṣaraṃ tu vaiṣṇavyā mahāmāyāmahotsavam ||
vaiṣṇavīmantrasya nārada ṛṣiḥ śabhur (!) devatā anuṣṭup chandaḥ sarvārthasādhane viniyogaḥ
hāntāntapūrvo māntaś ca nānto ṇāntas tathaiva ca
kaikāraśakādi(ṣaṣṭhaḥ ṣṭā) svānto vindupuraḥsara (!) || (fol. 1v1–3)
End
yācitaṃ parakīyaṃ [[ca]] tathā paryuṣitaṃ ca yat ||
antyaspṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet
idaṃ śivāyāḥ paramaṃ manoharaṃ
karoti yo nena tadīyapūjanam ||
sa vāñchitārthaṃ samavāpya caṇḍikā
gṛhaṃ prayāto na cireṇa bhairava || (fol. 9r9–9v1)
Colophon
iti kālikāpurāṇe mahāmā(!)mantrakalpoddhāraḥ 51 (fol. 9v1)
Microfilm Details
Reel No. A 972/20
Date of Filming 26-12-1984
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 20-09-2007
Bibliography